B 327-16 Grahalāghava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 327/16
Title: Grahalāghava
Dimensions: 24.7 x 10.8 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2872
Remarks:


Reel No. B 327-16 Inventory No. 39842

Title Grahalāghava

Author Keśava

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.7 x 10.8 cm

Folios 27

Lines per Folio 7–8

Foliation figures in lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/2872

Manuscript Features

On the exposure two is available a chart of carakhaṇḍā

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || || śrīgurubhyo namaḥ ||

jyotiḥprabodhajananī pariśodhya cittaṃ,

tatsūktakarmma(2)caraṇair gahanārthapūrṇā ||

svalpākṣarāpi ca tadaṃśakṛtair upāyair

vyaktīkṛtā jayati keśavavākśrutiś ca ||

(3) paribhagnasamaur vikeśacāpaṃ

dṛḍhaguṇahāralasat suvṛttabāhuṃ ||

sukalapradamāttanṛprabhaṃ tat

smara rāmaṃ (4) karaṇaṃ ca viṣṇurūpaṃ || 2 || (fol. 1v1–4)

End

vitryeṃśeśāḥ 10|20 piṃḍanāḍyaṃtarasya

ṣaṣṭho (3) nāḍyāḥ svargga21 piṃḍādri7 piṃḍāt ||

glau viṃba syāt tadvaddu (!) viprabhāsyā

trinighnasyākṣāṃ5śo na yuktākṣa(4)bhāṇi (!) || 13 ||

vārādike bhukuguṇāḥ khavāṇāḥ || 31|50

piṃḍe dvayaṃ bhe dvayam īśanāḍyaḥ2|1|

kṣepyāḥ (5) krameṇa pratimāsam atra

rāhau yugāṃkā94 kalikā viyojyāḥ || 14 || (fol. 27v2–5)

Colophon

|| iti śrīkeśavasāṃvatsarā(6)tmajagaṇeśadaivajñaviracitagrahalāghave paṃcāṃgādhikāraḥ || || śubham astu || || || (fol. 27v5–6)

Microfilm Details

Reel No. B 327/16

Date of Filming 21-07-1972

Exposures 30

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 22-02-2007

Bibliography