B 327-16 Grahalāghava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 327/16
Title: Grahalāghava
Dimensions: 24.7 x 10.8 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2872
Remarks:
Reel No. B 327-16 Inventory No. 39842
Title Grahalāghava
Author Keśava
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.7 x 10.8 cm
Folios 27
Lines per Folio 7–8
Foliation figures in lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/2872
Manuscript Features
On the exposure two is available a chart of carakhaṇḍā
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ || || śrīgurubhyo namaḥ ||
jyotiḥprabodhajananī pariśodhya cittaṃ,
tatsūktakarmma(2)caraṇair gahanārthapūrṇā ||
svalpākṣarāpi ca tadaṃśakṛtair upāyair
vyaktīkṛtā jayati keśavavākśrutiś ca ||
(3) paribhagnasamaur vikeśacāpaṃ
dṛḍhaguṇahāralasat suvṛttabāhuṃ ||
sukalapradamāttanṛprabhaṃ tat
smara rāmaṃ (4) karaṇaṃ ca viṣṇurūpaṃ || 2 || (fol. 1v1–4)
End
vitryeṃśeśāḥ 10|20 piṃḍanāḍyaṃtarasya
ṣaṣṭho (3) nāḍyāḥ svargga21 piṃḍādri7 piṃḍāt ||
glau viṃba syāt tadvaddu (!) viprabhāsyā
trinighnasyākṣāṃ5śo na yuktākṣa(4)bhāṇi (!) || 13 ||
vārādike bhukuguṇāḥ khavāṇāḥ || 31|50
piṃḍe dvayaṃ bhe dvayam īśanāḍyaḥ2|1|
kṣepyāḥ (5) krameṇa pratimāsam atra
rāhau yugāṃkā94 kalikā viyojyāḥ || 14 || (fol. 27v2–5)
Colophon
|| iti śrīkeśavasāṃvatsarā(6)tmajagaṇeśadaivajñaviracitagrahalāghave paṃcāṃgādhikāraḥ || || śubham astu || || || (fol. 27v5–6)
Microfilm Details
Reel No. B 327/16
Date of Filming 21-07-1972
Exposures 30
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 22-02-2007
Bibliography